Autorzy

Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)

Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Rozdział 1.18 (aṣṭādaśo ‘dhyāya)

Klątwa bramina (vipra-śāpopalabha)

Streszczenie rozdziału:

1-3

sūta uvāca

yo vai drauṇy-astra-vipluṣṭo
na mātur udare mṛtaḥ
|
anugrahād bhagavataḥ
kṛṣṇasyādbhuta-karmaṇaḥ
||1.18.1||

brahma-kopotthitād yas tu
takṣakāt prāṇa-viplavāt
|
na sammumohoru-bhayād
bhagavaty arpitāśayaḥ
||1.18.2||

utsṛjya sarvataḥ saṅgaṃ
vijñātājita-saṃsthitiḥ
|
vaiyāsaker jahau śiṣyo
gaṅgāyāṃ
svaṃ kalevaram ||1.18.3||

nottama-śloka-vārtānāṃ
juṣatāṃ tat-kathāmṛtam
|
syāt sambhramo 'nta-kāle 'pi
smaratāṃ
tat-padāmbujam ||1.18.4||

tāvat kalir na prabhavet
praviṣṭo 'pīha sarvataḥ
|
yāvad īśo mahān urvyām
ābhimanyava ekarāṭ
||1.18.5||

yasminn ahani yardy eva
bhagavān utsasarja gām
|
tadaivehānuvṛtto ’sāv
adharma-prabhavaḥ kaliḥ
||1.18.6||

nānudveṣṭi kaliṃ samrāṭ
sāraṅga iva sāra-bhuk
|
kuśalāny āśu siddhyanti
netarāṇi kṛtāni yat
||1.18.7||

kiṃ nu bāleṣu śūreṇa
kalinā dhīra-bhīruṇā
|
apramattaḥ pramatteṣu
yo vṛko nṛṣu vartate
||1.18.8||

upavarṇitam etad vaḥ
puṇyaṃ pārīkṣitaṃ mayā
|
vāsudeva-kathopetam
ākhyānaṃ
yad apṛcchata
||1.18.9||

yā yāḥ kathā bhagavataḥ
kathanīyoru-karmaṇaḥ
|
guṇa-karmāśrayāḥ pumbhiḥ
saṃsevyās tā bubhūṣubhiḥ
||1.18.10||

ṛṣaya ūcuḥ

sūta jīva samāḥ saumya
śāśvatīr viśadaṃ yaśaḥ
|
yas tvaṃ śaṃsasi kṛṣṇasya
martyānām
amṛtaṃ hi naḥ ||1.18.11||

karmaṇy asminn anāśvāse
dhūma-dhūmrātmanāṃ bhavān
|
āpāyayati
govinda-
pāda-padmāsavaṃ madhu
||1.18.12||

tulayāma lavenāpi
na svargaṃ nāpunarbhavam
|
bhagavat-saṅgi-saṅgasya
martyānāṃ kim
utāśiṣaḥ ||1.18.13||

ko nāma tṛpyed rasa-vit kathāyāṃ
mahattamaikānta-parāyaṇasya
|
n
āntaṃ guṇānām aguṇasya jagmur
yogeśvarā ye bhava-pādma-mukhyāḥ
||1.18.14||

tan no bhavān vai bhagavat-pradhāno
mahattamaikānta-parāyaṇasya
|
harer
udāraṃ caritaṃ viśuddhaṃ
śuśrūṣatāṃ no vitanotu vidvan
||1.18.15||

sa vai mahā-bhāgavataḥ parīkṣid
yenāpavargākhyam adabhra-buddhiḥ
|
jñānena vaiyāsaki-śabditena bheje
khagendra-dhvaja-pāda-mūlam ||1.18.16||

tan naḥ paraṃ puṇyam asaṃvṛtārtham
ākhyānam atyadbhuta-yoga-niṣṭham
|
ākhyāhy
anantācaritopapannaṃ
pārīkṣitaṃ bhāgavatābhirāmam
||1.18.17||

sūta uvāca

aho vayaṃ janma-bhṛto 'dya hāsma
vṛddhānuvṛttyāpi viloma-jātāḥ
|
dauṣkulyam ādhiṃ vidhunoti śīghraṃ
mahattamānām abhidhāna-yogaḥ
||1.18.18||

kutaḥ punar gṛṇato nāma tasya
mahattamaikānta-parāyaṇasya
|
yonanta-śaktir bhagavān ananto
mahad-guṇatvād
yam anantam āhuḥ ||1.18.19||

etāvatālaṃ nanu sūcitena
guṇair asāmyānatiśāyanasya
|
hitv
etarān prārthayato vibhūtir
yasyāṅghri-reṇuṃ juṣate 'nabhīpsoḥ
||1.18.20||

athāpi yat-pada-nakhāvasṛṣṭaṃ
jagad viriñcopahṛtārhaṇāmbhaḥ
|
seśaṃ punāty anyatamo mukundāt
ko nāma loke bhagavat-padārthaḥ
||1.18.21||

yatrānuraktāḥ sahasaiva dhīrā
vyapohya dehādiṣu saṅgam ūḍham
|
vrajanti
tat pārama-haṃsyam antyaṃ
yasminn ahiṃsopaśamaḥ svadharmaḥ
||1.18.22||

ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir
ācakṣa ātmāvagamo ’tra yāvān
|
nabhaḥ patanty ātma-samaṃ patattriṇas
tathā samaṃ viṣṇu-gatiṃ vipaścitaḥ
||1.18.23||

ekadā dhanur udyamya
vicaran mṛgayāṃ vane
|
mṛgān anugataḥ śrāntaḥ
kṣudhitas tṛṣito
bhṛśam
||1.18.24||

jalāśayam acakṣāṇaḥ
praviveśa tam āśramam
|
dadarśa
munim āsīnaṃ
śāntaṃ mīlita-locanam
||1.18.25||

pratiruddhendriya-prāṇa-
mano-buddhim upāratam
|
sthāna-trayāt
paraṃ prāptaṃ
brahma-bhūtam avikriyam
||1.18.26||

viprakīrṇa-jaṭācchannaṃ
rauraveṇājinena ca
|
viśuṣya-ttālur
udakaṃ
tathā-bhūtam ayācata
||1.18.27||

alabdha-tṛṇa-bhūmy-ādir
asamprāptārghya-sūnṛtaḥ
|
avajñātam ivātmānaṃ
manyamānaś cukopa ha
||1.18.28||

abhūta-pūrvaḥ sahasā
kṣut-tṛḍbhyām arditātmanaḥ
|
brāhmaṇaṃ praty abhūd brahman
matsaro manyur eva ca
||1.18.29||

sa tu brahma-ṛṣer aṃse
gatāsum uragaṃ ruṣā
|
vinirgacchan dhanuṣ-koṭyā
nidhāya
puram āgataḥ ||1.18.30||

eṣa kiṃ nibhṛtāśeṣa-
karaṇo
mīlitekṣaṇaḥ
|
mṛṣā-samādhir āho svit
kiṃ nu syāt kṣatra-bandhubhiḥ
||1.18.31||

tasya putro 'ti-tejasvī
viharan bālako 'rbhakaiḥ
|
rājñ
āghaṃ prāpitaṃ tātaṃ
śrutvā tatredam abravīt
||1.18.32||

aho adharmaḥ pālānāṃ
pīvnāṃ bali-bhujām iva
|
svāminy aghaṃ yad dāsānāṃ
dvāra-pānāṃ śunām iva
||1.18.33||

brāhmaṇaiḥ kṣatra-bandhur hi
gṛha-pālo nirūpitaḥ
|
sa kathaṃ tad-gṛhe dvāḥ-sthaḥ
sabhāṇḍaṃ bhoktum arhati ||1.18.34||

kṛṣṇe gate bhagavati
śāstary utpatha-gāminām
|
tad
bhinna-setūn adyāhaṃ
śāsmi paśyata me balam
||1.18.35||

ity uktvā roṣa-tāmrākṣo
vayasyān ṛṣi-bālakaḥ
|
kauśiky-āpa upaspṛśya
vāg-vajraṃ visasarja ha
||1.18.36||

iti laṅghita-maryādaṃ
takṣakaḥ saptame 'hani
|
daṅkṣyati sma
kulāṅgāraṃ
codito me tata-druham
||1.18.37||

tato ’bhyetyāśramaṃ bālo
gale sarpa-kalevaram
|
pitaraṃ vīkṣya duḥkhārto
mukta-kaṇṭho ruroda ha
||1.18.38||

sa āṅgiraso brahman
śrutvā suta-vilāpanam
|
unmīlya śanakair
netre
dṛṣṭvā cāṃse mṛtoragam
||1.18.39||

visṛjya taṃ ca papraccha
vatsa kasmād dhi rodiṣi
|
kena vā te ’pakṛtam ity
uktaḥ sa nyavedayat
||1.18.40||

niśamya śaptam atad-arhaṃ narendraṃ
sa brāhmaṇo nātmajam abhyanandat
|
aho batāṃho mahad adya te kṛtam
alpīyasi droha urur damo dhṛtaḥ
||1.18.41||

na vai nṛbhir nara-devaṃ parākhyaṃ
sammātum arhasy avipakva-buddhe
|
yat-tejasā durviṣaheṇa guptā vindanti
bhadrāṇy akuto-bhayāḥ prajāḥ ||1.18.42||

alakṣyamāṇe nara-deva-nāmni
rathāṅga-pāṇāv ayam aṅga lokaḥ
|
tadā hi caura-pracuro vinaṅkṣyaty
arakṣyamāṇo 'vi-varūtha-vat kṣaṇāt
||1.18.43||

tad adya naḥ pāpam upaity ananvayaṃ
yan naṣṭa-nāthasya vasor vilumpakāt
|
paras-paraṃ ghnanti śapanti vṛñjate
paśūn striyo 'rthān puru-dasyavo janāḥ ||1.18.44||

tadārya-dharmaḥ pravilīyate nṛṇāṃ
varṇāśramācāra-yutas trayī-mayaḥ
|
tato 'rtha-kāmābhiniveśitātmanāṃ
śunāṃ kapīnām iva varṇa-saṅkaraḥ
||1.18.45||

dharma-pālo nara-patiḥ
sa
tu samrāḍ bṛhac-chravāḥ |
sākṣān mahā-bhāgavato
rāja-rṣir haya-medha-yāṭ
|
kṣut-tṛṭ-śrama-yuto dīno
naivāsmac
chāpam arhati ||1.18.46||

apāpeṣu sva-bhṛtyeṣu
bālenāpakva-buddhinā
|
pāpaṃ kṛtaṃ tad bhagavān
sarvātmā
kṣantum arhati
||1.18.47||

tiras-kṛtā vipralabdhāḥ
śaptāḥ kṣiptā hatā
api |
nāsya
tat pratikurvanti
tad-bhaktāḥ prabhavo 'pi hi
||1.18.48||

iti putra-kṛtāghena
so 'nutapto mahā-muniḥ
|
svayaṃ viprakṛto rājñā
naiv
āghaṃ tad acintayat ||1.18.49||

prāyaśaḥ sādhavo loke
parair dvandveṣu yojitāḥ
|
na vyathanti na hṛṣyanti
yata ātmāguṇāśrayaḥ
||1.18.50||

iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣye
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe
pārīkṣite
vipra-śāpopalabho nāma
aṣṭādaśo ‘dhyāyaḥ
||1.18||

Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze,
rozdział osiemnasty zatytułowany „Klątwa bramina”.