Autorzy
Opracowali (indika 2024):
(tłumaczenie)
Przemysław Szczurek
(komitet redakcyjny)
Andrzej Babkiewicz, Joanna Jurewicz, Monika Nowakowska,
Sven Sellmer, Przemysław Szczurek, Anna Trynkowska
(redakcja techniczna)
Karina Babkiewicz
(przygotowanie tekstu, skład, zamieszczenie na stronie)
Sven Sellmer i Andrzej Babkiewicz
Tłumaczenie finansowane w ramach programu Ministra Nauki i Szkolnictwa Wyższego
pod nazwą „Narodowy Program Rozwoju Humanistyki”
w latach 2017–2023, numer projektu 0357/NPRH5/H22/84/2017.
महाभारत
Mahābhārata
9. Księga Śalji (śalya-parvan)
***
9.17-28 Księga wkroczenia do jeziora
(hrada-praveśa)
9.24. Walka Ardźuny i Bhimy z oddziałem słoni
Streszczenie rozdziału:
saṃjaya uvāca
asyatāṃ yatamānānāṃ śūrāṇām anivartinām |
saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ ||9.24.1||
indrāśanisamasparśān aviṣahyān mahaujasaḥ |
visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ ||9.24.2||
tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā |
saṃpradudrāva saṃgrāmāt tava putrasya paśyataḥ ||9.24.3||
hatadhuryā rathāḥ ke cid dhatasūtās tathāpare |
bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate ||9.24.4||
anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ |
akṣatā yugapat ke cit prādravan bhayapīḍitāḥ ||9.24.5||
ke cit putrān upādāya hatabhūyiṣṭhavāhanāḥ |
vicukruśuḥ pitṝn anye sahāyān apare punaḥ ||9.24.6||
bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā |
dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate ||9.24.7||
bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ |
niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ ||9.24.8||
tān anye ratham āropya samāśvāsya muhūrtakam |
viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire ||9.24.9||
tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ |
kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ ||9.24.10||
pānīyam apare pītvā paryāśvāsya ca vāhanam |
varmāṇi ca samāropya ke cid bharatasattama ||9.24.11||
samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca |
putrān anye pitṝn anye punar yuddham arocayan ||9.24.12||
sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate |
āplutya pāṇḍavānīkaṃ punar yuddham arocayan ||9.24.13||
te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire |
trailokyavijaye yuktā yathā daiteyadānavāḥ ||9.24.14||
āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ |
pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan ||9.24.15||
dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ |
nākuliś ca śatānīko rathānīkam ayodhayan ||9.24.16||
pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ |
abhyadravat susaṃrabdhas tāvakān hantum udyataḥ ||9.24.17||
tatas tv āpatatas tasya tava putro janādhipa |
bāṇasaṃghān anekān vai preṣayām āsa bhārata ||9.24.18||
dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā |
nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ ||9.24.19||
so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ |
tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave |
sāratheś cāsya bhallena śiraḥ kāyād apāharat ||9.24.20||
tato duryodhano rājā pṛṣṭham āruhya vājinaḥ |
apākrāmad dhataratho nātidūram ariṃdamaḥ ||9.24.21||
dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ |
tava putro mahārāja prayayau yatra saubalaḥ ||9.24.22||
tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ |
pāṇḍavān rathinaḥ pañca samantāt paryavārayan ||9.24.23||
te vṛtāḥ samare pañca gajānīkena bhārata |
aśobhanta naravyāghrā grahā vyāptā ghanair iva ||9.24.24||
tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ |
viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ ||9.24.25||
taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ |
nārācair vimalais tīkṣṇair gajānīkam apothayat ||9.24.26||
tatraikabāṇanihatān apaśyāma mahāgajān |
patitān pātyamānāṃś ca vibhinnān savyasācinā ||9.24.27||
bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ |
kareṇa gṛhya mahatīṃ gadām abhyapatad balī |
avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ ||9.24.28||
tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham |
vitresus tāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ |
āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare ||9.24.29||
gadayā bhīmasenena bhinnakumbhān rajasvalān |
dhāvamānān apaśyāma kuñjarān parvatopamān ||9.24.30||
pradhāvya kuñjarās te tu bhīmasenagadāhatāḥ |
petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ ||9.24.31||
tān bhinnakumbhān subahūn dravamāṇān itas tataḥ |
patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ ||9.24.32||
yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau |
gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ ||9.24.33||
dhṛṣṭadyumnas tu samare parājitya narādhipam |
apakrānte tava sute hayapṛṣṭhaṃ samāśrite ||9.24.34||
dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān |
dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ |
putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau ||9.24.35||
adṛṣṭvā tu rathānīke duryodhanam ariṃdamam |
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ |
apṛcchan kṣatriyāṃs tatra kva nu duryodhano gataḥ ||9.24.36||
apaśyamānā rājānaṃ vartamāne janakṣaye |
manvānā nihataṃ tatra tava putraṃ mahārathāḥ |
viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam ||9.24.37||
āhuḥ ke cid dhate sūte prayāto yatra saubalaḥ |
apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣatāḥ ||9.24.38||
duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati |
yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati ||9.24.39||
te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ |
śaraiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan ||9.24.40||
idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ |
ete sarve gajān hatvā upayānti sma pāṇḍavāḥ ||9.24.41||
śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ |
hitvā pāñcālarājasya tad anīkaṃ durutsaham ||9.24.42||
kṛpaś ca kṛtavarmā ca prayayur yatra saubalaḥ |
rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ ||9.24.43||
tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ |
āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān ||9.24.44||
dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭān mahārathān |
parākrāntāṃs tato vīrān nirāśāñ jīvite tadā |
vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam ||9.24.45||
parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān |
rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ ||9.24.46||
ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha |
tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ ||9.24.47||
saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ |
dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān |
jitās tena vayaṃ sarve vyapayāma raṇāt tataḥ ||9.24.48||
athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham |
rathaiś catuḥśatair vīro māṃ cābhyadravad āhave ||9.24.49||
dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chrāntavāhanaḥ |
patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā |
tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam ||9.24.50||
sātyakis tu mahābāhur mama hatvā paricchadam |
jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi ||9.24.51||
tato muhūrtād iva tad gajānīkam avadhyata |
gadayā bhīmasenena nārācair arjunena ca ||9.24.52||
pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ |
nātiprasiddheva gatiḥ pāṇḍavānām ajāyata ||9.24.53||
rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ |
pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān ||9.24.54||
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ |
apaśyanto rathānīke duryodhanam ariṃdamam |
rājānaṃ mṛgayām āsus tava putraṃ mahāratham ||9.24.55||
parityajya ca pāñcālaṃ prayātā yatra saubalaḥ |
rājño 'darśanasaṃvignā vartamāne janakṣaye ||9.24.56||
saṃjaya uvāca
asyatāṃ yatamānānāṃ śūrāṇām anivartinām |
saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ ||9.24.1||
indrāśanisamasparśān aviṣahyān mahaujasaḥ |
visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ ||9.24.2||
tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā |
saṃpradudrāva saṃgrāmāt tava putrasya paśyataḥ ||9.24.3||
hatadhuryā rathāḥ ke cid dhatasūtās tathāpare |
bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate ||9.24.4||
anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ |
akṣatā yugapat ke cit prādravan bhayapīḍitāḥ ||9.24.5||
ke cit putrān upādāya hatabhūyiṣṭhavāhanāḥ |
vicukruśuḥ pitṝn anye sahāyān apare punaḥ ||9.24.6||
bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā |
dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate ||9.24.7||
bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ |
niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ ||9.24.8||
tān anye ratham āropya samāśvāsya muhūrtakam |
viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire ||9.24.9||
tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ |
kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ ||9.24.10||
pānīyam apare pītvā paryāśvāsya ca vāhanam |
varmāṇi ca samāropya ke cid bharatasattama ||9.24.11||
samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca |
putrān anye pitṝn anye punar yuddham arocayan ||9.24.12||
sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate |
āplutya pāṇḍavānīkaṃ punar yuddham arocayan ||9.24.13||
te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire |
trailokyavijaye yuktā yathā daiteyadānavāḥ ||9.24.14||
āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ |
pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan ||9.24.15||
dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ |
nākuliś ca śatānīko rathānīkam ayodhayan ||9.24.16||
pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ |
abhyadravat susaṃrabdhas tāvakān hantum udyataḥ ||9.24.17||
tatas tv āpatatas tasya tava putro janādhipa |
bāṇasaṃghān anekān vai preṣayām āsa bhārata ||9.24.18||
dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā |
nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ ||9.24.19||
so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ |
tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave |
sāratheś cāsya bhallena śiraḥ kāyād apāharat ||9.24.20||
tato duryodhano rājā pṛṣṭham āruhya vājinaḥ |
apākrāmad dhataratho nātidūram ariṃdamaḥ ||9.24.21||
dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ |
tava putro mahārāja prayayau yatra saubalaḥ ||9.24.22||
tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ |
pāṇḍavān rathinaḥ pañca samantāt paryavārayan ||9.24.23||
te vṛtāḥ samare pañca gajānīkena bhārata |
aśobhanta naravyāghrā grahā vyāptā ghanair iva ||9.24.24||
tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ |
viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ ||9.24.25||
taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ |
nārācair vimalais tīkṣṇair gajānīkam apothayat ||9.24.26||
tatraikabāṇanihatān apaśyāma mahāgajān |
patitān pātyamānāṃś ca vibhinnān savyasācinā ||9.24.27||
bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ |
kareṇa gṛhya mahatīṃ gadām abhyapatad balī |
avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ ||9.24.28||
tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham |
vitresus tāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ |
āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare ||9.24.29||
gadayā bhīmasenena bhinnakumbhān rajasvalān |
dhāvamānān apaśyāma kuñjarān parvatopamān ||9.24.30||
pradhāvya kuñjarās te tu bhīmasenagadāhatāḥ |
petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ ||9.24.31||
tān bhinnakumbhān subahūn dravamāṇān itas tataḥ |
patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ ||9.24.32||
yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau |
gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ ||9.24.33||
dhṛṣṭadyumnas tu samare parājitya narādhipam |
apakrānte tava sute hayapṛṣṭhaṃ samāśrite ||9.24.34||
dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān |
dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ |
putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau ||9.24.35||
adṛṣṭvā tu rathānīke duryodhanam ariṃdamam |
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ |
apṛcchan kṣatriyāṃs tatra kva nu duryodhano gataḥ ||9.24.36||
apaśyamānā rājānaṃ vartamāne janakṣaye |
manvānā nihataṃ tatra tava putraṃ mahārathāḥ |
viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam ||9.24.37||
āhuḥ ke cid dhate sūte prayāto yatra saubalaḥ |
apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣatāḥ ||9.24.38||
duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati |
yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati ||9.24.39||
te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ |
śaraiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan ||9.24.40||
idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ |
ete sarve gajān hatvā upayānti sma pāṇḍavāḥ ||9.24.41||
śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ |
hitvā pāñcālarājasya tad anīkaṃ durutsaham ||9.24.42||
kṛpaś ca kṛtavarmā ca prayayur yatra saubalaḥ |
rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ ||9.24.43||
tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ |
āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān ||9.24.44||
dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭān mahārathān |
parākrāntāṃs tato vīrān nirāśāñ jīvite tadā |
vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam ||9.24.45||
parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān |
rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ ||9.24.46||
ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha |
tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ ||9.24.47||
saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ |
dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān |
jitās tena vayaṃ sarve vyapayāma raṇāt tataḥ ||9.24.48||
athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham |
rathaiś catuḥśatair vīro māṃ cābhyadravad āhave ||9.24.49||
dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chrāntavāhanaḥ |
patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā |
tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam ||9.24.50||
sātyakis tu mahābāhur mama hatvā paricchadam |
jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi ||9.24.51||
tato muhūrtād iva tad gajānīkam avadhyata |
gadayā bhīmasenena nārācair arjunena ca ||9.24.52||
pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ |
nātiprasiddheva gatiḥ pāṇḍavānām ajāyata ||9.24.53||
rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ |
pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān ||9.24.54||
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ |
apaśyanto rathānīke duryodhanam ariṃdamam |
rājānaṃ mṛgayām āsus tava putraṃ mahāratham ||9.24.55||
parityajya ca pāñcālaṃ prayātā yatra saubalaḥ |
rājño 'darśanasaṃvignā vartamāne janakṣaye ||9.24.56||
Sańdźaja rzekł:
1 Zdobywca Skarbu z Gandiwą niweczył zamiary wojów
trudzących się, miotających strzały, niechcących ustąpić.
2 Widziano, jak miota strzały rażące niczym grzmot Indry,
dotkliwe, o wielkiej mocy, jakby to z chmury deszcz spadał.
3 Wojsko to, pierwszy z Bharatów, gdy Zdobny W Diadem* je niszczył,
pierzchało z walki w pośpiechu na oczach twojego syna.
4 Zabito konie z rydwanów niektórych, z innych woźniców,
niektórym zniszczono osie, zaprzęgi, koła lub dyszle.
5 Innym zniszczono pociski, niektórych raniły strzały,
niektórzy, choć niezranieni, dręczeni strachem pierzchali.
6 Niektórzy, ratując synów, najlepsze konie tracili,
inni wzywali swych ojców, a jeszcze inni kompanów.
7 Niektórzy, pędząc na oślep, pozostawiali, o władco,
krewnych lub powinowatych, lub braci, tygrysie mężów.
8 Widać też było krzyczących wielu na wielkich rydwanach
mocno ranionych, omdlałych, przeszytych strzałami Parthy.
9 Tych inni brali na rydwan, reanimując przez chwilę,
kojąc ich, gasząc pragnienie, po czym szli znowu do boju.
10 Niektórzy ich porzucali, prąc znów do przodu, chcąc walczyć,
pijani bitwą, posłuszni rozkazom twojego syna.
11 Zgasili swoje pragnienie niektórzy, konie ściszyli,
zbroję podreperowali, o najwspanialszy z Bharatów,
12 pomoc przynieśli swym braciom lub synom, lub ojcom inni,
odwożąc ich do obozu, i znów wkroczyli do boju.
13 Niektórzy zgodnie z hierarchią poustawiali rydwany
i, mknąc na wojska Pandawów, znowu wkroczyli do boju.
14 Jaśnieli ci wojownicy, zdobiły ich sieci dzwonków,
jak Danawowie z Daitjami zjednani, by podbić trójświat.
15 A jeszcze inni gwałtownie na złotem zdobnych rydwanach
walczyli wśród wojsk Pandawów, by Durjodhanę zwyciężyć.
16 Pańćalów wódz – Dhrysztadjumna, Śikhandin – wielki rydwannik,
Nakuli syn – Śatanika, zwalczali armię rydwanów.
17 Pańćalja* pełen wściekłości, wspierany przez liczne wojska,
ze złością zaatakował wojów twych, gotów ich zabić.
18 Gdy atakował w pośpiechu, wówczas twój syn, panie ludów,
miotał, posyłał, Bharato, strzały w potężnych ilościach.
19 Wnet Dhrysztadjumnę raniły w ramiona i piersi, królu,
strzały z żelaza ciśnięte przez twego syna, łucznika.
20 Łucznik, choć mocno przeszyty jak słoń raniony ankusem*,
sam na śmierć przeszył strzałami cztery Durjodhany konie;
i odciął głowę od ciała woźnicy strzałą niedźwiedzią.
21 A wówczas król Durjodhana, niszczyciel wrogów, gdy stracił
swój rydwan, wsiadł na grzbiet konia i niedaleko odjechał.
22 Widząc swe wojsko bezsilne bohater o wielkiej mocy,
syn twój, w to miejsce się udał, gdzie syn Subali stał, władco.
23 Gdy twe rydwany zniszczono, tysiące trzy wielkich słoni
ze wszystkich stron otoczyły pięciu Pandawów na wozach.
24 A piątka tych otoczonych przez armię słoni, Bharato,
tygrysów wśród mężów lśniła jak gdyby wśród chmur planety.
25 Ardźuna wielkoramienny, wytrwały w celu, wyjechał
na wozie z końmi białymi, Kryszna był jego woźnicą.
26 Ze wszystkich stron otoczony przez słonie wielkie jak góry
ostrymi, jaśniejącymi strzałami bił armię słoni.
27 Widać, że każdy słoń wielki zabity był jedną strzałą,
padał, następne padały, przeszywał je Leworęczny.
28 Gdy Bhimasena zobaczył słonie te, sam jak słoń w szale,
chwyciwszy wielką maczugę w rękę, popędził mocarny,
szybko z rydwanu wyskoczył jak Jama – Śmierć z pałą w ręku.
29 Widząc wielkiego Pandawów woja z wzniesioną maczugą,
trzęśli się twoi żołnierze, odchody swe popuszczali;
maczugę niósł Wilczobrzuchy, a cała armia zdębiała.
30 Oglądaliśmy te słonie pędzące, wielkie jak góry,
we krwi, strzaskane ich czoła maczugą przez Bhimasenę.
31 Słonie te bite przez Bhimę maczugą, pierzchając przed nim,
padały wśród ryków bólu, były jak góry bez skrzydeł*.
32 Widząc, jak pędzą na oślep i jak rozliczne padają
z płatem czołowym strzaskanym, trzęśli się twoi żołnierze.
33 W gniewie swym król Judhiszthira, bliźniacy Madri i Pandu
strzałami z piórami sępów zgładzali jeźdźców na słoniach.
34 A Dhrysztadjumna w tej walce, gdy pana mężów zwyciężył
i kiedy syn twój uciekał, na końskim grzbiecie się chroniąc,
35 widząc jak wszystkich Pandawów słonie bojowe obległy,
ów Dhrysztadjumna, król wielki, syn króla Pańćalów kroczył
z Prabhadrakami wszystkimi żądny zabójstwa tych słoni.
36 Nie widząc wśród wojsk rydwanów Durjodhany, kata wrogów,
i Aśwathaman, i Krypa, i Krytawarman z Satwatów
pytali wokół kszatrijów: „gdzie odszedł król Durjodhana?”.
37 Nie widząc króla, gdy wokół rzeź mężów następowała,
myśleli wówczas wojowie, że syn twój jest już zabity
i ze smutnymi twarzami wypytywali o niego.
38 Jedni twierdzili, że po tym, gdy zmarł mu woźnica, poszedł
do syna Subali, inni mocno zranieni mówili:
39 „Jakiż jest cel, by dociekać, czy Durjodhana wciąż żyje?
Walczcie, jednocząc się wszyscy, cóż wam tu król dopomoże?”.
40 A ci z ranami na ciele, w większości bez swoich koni
i zadręczani strzałami niezbyt wyraźnie mówili:
41 „Zabili słonie i kroczą wszyscy ku nam Pandawowie.
Zabijmy tych wszystkich wojów, którzy nas tu okrążają!”.
42 Kiedy ich słowa usłyszał potężnych sił Aśwatthaman,
porzucił nieujarzmione oddziały króla Pańćalów,
43 z nim Krypa i Krytawarman poszli do syna Subali,
woje ci, mężni łucznicy, też od wojsk wozów odeszli*.
44 A kiedy się wycofali, wojska Pandawów natarły,
mordując twoich żołnierzy, na czele ich Dhrysztadjumna.
45 Widząc, jak ci rydwannicy prą na nich pełni zapału,
żołnierze z twoich oddziałów, choć mężni, atakujący,
tracąc nadzieję na życie, zazwyczaj bledli na twarzach.
46 Ja, widząc tych otoczonych, z orężem zniszczonym, królu,
z siłą dwóch tylko oddziałów, nie bacząc na swoje życie,
47 sam będąc piątym dowódcą, walczyłem z wojskiem Pańćalów
i tam swój szyk rozstawiłem, gdzie Śaradwaty* stał oddział*.
48 Dręczył nas pięciu walczących strzałami woj Zdobny W Diadem*
i choć toczyliśmy wielką walkę z Dhrysztadjumny armią,
przez niego wszyscy pobici wycofaliśmy się z boju.
49 A ja dostrzegłem, jak pędzi ku mnie rydwannik Satjaki,
wiodąc czterysta rydwanów, mąż ów mnie ścigał w tej walce.
50 Zdołałem ujść Dhrysztadhjumnie, choć konie miałem strudzone;
wpadłem na wojska Madhawy, jak gdyby grzesznik do piekła,
przez chwilę bój toczyliśmy wspólnie straszliwy, okrutny*.
51 Satjaki wielkoramienny roztrzaskał mi moją zbroję,
chwycił mnie żywcem, ja wówczas bez zmysłów padłem na ziemię*.
52 Tymczasem ta armia słoni została wkrótce wybita
maczugą przez Bhimasenę i przez Ardźunę strzałami.
53 Przez słonie wielkie jak góry ze wszech stron pozabijane
zablokowana została droga dla armii Pandawów.
54 Więc Bhima o wielkiej sile odciągnął te wielkie słonie
i zrobił drogę przejezdną rydwanom Pandawów, władco.
55 A Aśwatthaman i Krypa, i Krytawarman Satwata,
nie widząc, gdzie wśród rydwanów jest wrogów kat – Durjodhana,
szukali wielkiego woja, króla, twojego potomka.
56 Mijając wodza Pańćalów, doszli do syna Subali,
przejęci, nie widząc króla, gdy mężów rzeź miała miejsce.