Autor

Opracowali (indika 2024):
(zamieszczenie tłumaczeń, analiza syntaktyczna)
Andrzej Babkiewicz
(objaśnienia, bibliografia)
Filip Ruciński

Kariki Sankhji (Sāṅkhya-kārikā) to najbardziej znany traktat szkoły sankhji przypisywany Iśwarakrysznie (Īśvarakṛṣṇa; ok. 350-450 r. n.e.). Tekst składa się z 72 rytmizowanych strof (kārikā) i doczekał się licznych komentarzy. Najstarsze z nich (Sāṅkhya-vṛtti, Sāṅkhya-saptati-vṛtti) datowane są na VI w. Najpopularniejsze komentarze to:

  • Sāṅkhya-kārikā-bhāṣya – Gauḍapāda (VI w.)
  • Yukti-dīpikā (IX w.)
  • Tattva-kaumudī – Vācaspati-miśra (IX w.)
  • Māṭhara-vṛtti (IX w.)

Polskie tłumaczenia:

Franciszek Tokarz w: Z Filozofii Indyjskiej kwestie wybrane, część 1, 2, Towarzystwo Naukowe Katolickiego Uniwersytetu Lubelskiego, Lublin 1985 (str. 183-195).
Marzenna Jakubczak w: Filozofia Wschodu, wybór tekstów; pod red. Marta Kudelska, Wydawnictwo Uniwersytetu Jagiellońskiego, Kraków 2002 (str. 81-98).
Filip Ruciński (www.vivaswan.pl 2022)
  • tekst sanskrycki: Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-„Māṭharavṛtti”-sahitā; Chowkhamba Sanskrit Series, 296 [Work no. 56], Varanasi 1970. zamieszczone na: GRETIL

Struktura:

1-3 podstawowe tezy
4-7 środki prawdziwego poznania
8-11 teoria przyczynowości
12-13 koncepcja trzech przymiotów (guṇa)
14-16 nieprzejawione (avyakta)
17-19 puruṣa
20-21 relacja puruszy i prakṛti
22-38 przemiany prakṛti
39-42 ciało subtelne (sūkṣma)
43-52 stany umysłu (bhāva)
53-54 uwagi kosmologiczne
55-59 cel przemian prakṛti
60-69 wyzwolenie (kaivalya)
70-72 zakończenie

* wg: Jakubczak 2002

Kariki Sankhji (Sāṃkhya-kārikā)
Īśvarakṛṣṇa

duḥkha-trayābhighātāj jijñāsā tad-abhighātake hetau |
dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt ||1||

dṛṣṭavad ānuśravikaḥ sa hy aviśuddhaḥ kṣayātiśaya-yuktaḥ |
tad-viparītaḥ śreyān vyaktāvyakta-jña-vijñānāt ||2||

mūla-prakṛtir avikṛtir mahad-ādyāḥ prakṛti-vikṛtayaḥ sapta |
ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ ||3||

dṛṣṭam anumānam āpta-vacanaṃ ca sarva-pramāṇa-siddhatvāt |
tri-vidhaṃ pramāṇam iṣṭaṃ prameya-siddhiḥ pramāṇād dhi ||4||

prati-viṣayādhyavasāyo dṛṣṭaṃ tri-vidham anumānam ākhyātam |
tal liṅga-liṅgi-pūrvakam āpta-śrutir āpta-vacanaṃ tu ||5||

sāmānyatas tu dṛṣṭād atīndriyāṇāṃ pratītir anumānāt |
tasmād api cāsiddhaṃ parokṣam āptāgamāt sādhyam ||6||

atidūrāt sāmīpyād indriya-ghātān mano’navasthānāt |
saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca ||7||

saukṣmyāt tad-anupalabdhir nābhāvāt kāryatas tad-upalabdhiḥ |
mahad-ādi tac ca kāryaṃ prakṛti-virūpaṃ sarūpaṃ ca ||8||

asad-akaraṇād upādāna-grahaṇāt sarva-sambhavābhāvāt |
śaktasya śakya-karaṇāt kāraṇa-bhāvāc ca sat kāryam ||9||

hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam |
sāvayavaṃ para-tantraṃ vyaktaṃ viparītam avyaktam ||10||

tri-guṇam aviveki viṣayaḥ sāmānyam acetana prasava-dharmi |
vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān ||11||

prīty-aprīti-viṣādātmakāḥ prakāśa-pravṛtti-niyamārthāḥ |
anyonyābhibhavāśraya-janana-mithuna-vṛttayaś ca guṇāḥ ||12||

sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ |
guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ ||13||

aviveky-ādiḥ siddhas trai-guṇyāt tad-viparyayābhāvāt |
kāraṇa-guṇātmakatvāt kāryasyāvyaktam api siddham ||14||

bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca |
kāraṇa-kārya-vibhāgād avibhāgād vaiśva-rūpyasya ||15||

kāraṇam asty avyaktaṃ pravartate tri-guṇataḥ samudayāc ca |
pariṇāmataḥ salila-vat prati-prati-guṇāśraya-viśeṣāt ||16||

saṅghāta-parārthatvāt tri-guṇādi-viparyayād adhiṣṭhānāt |
puruṣo 'sti bhoktṛ-bhāvāt kaivalyārtha-pravṛtteś ca ||17||

janma-maraṇa-karaṇānāṃ prati-niyamād ayugapat-pravṛtteś ca |
puruṣa-bahutvaṃ siddhaṃ traiguṇya-viparyayāc caiva ||18||

tasmāc ca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya |
kaivalyaṃ mādhya-sthyaṃ draṣṭṛtvam akartṛ-bhāvaś ca ||19||

tasmāt tat-saṃyogād acetanaṃ cetanāvad iva liṅgam |
guṇa-kartṛtve 'pi tathā karteva bhavaty udāsīnaḥ ||20||

puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya |
paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ ||21||

prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ |
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni ||22||

adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam |
sāttvikam etad rūpaṃ tāmasam asmād viparyastam ||23||

abhimāno 'haṅkāras tasmād dvividhaḥ pravartate sargaḥ |
aindriya ekādaśakas tanmātra-pañcakaś caiva ||24||

sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt |
bhūtādes tanmātraḥ sa tāmasas taijasād ubhayam ||25||

buddhīndriyāṇi śrotra-tvak-cakṣū-rasana-nāsikākhyāni |
vāk-pāṇi-pāda-pāyūpasthān karmendriyāṇy āhuḥ ||26||

ubhayātmakam atra manaḥ saṅkalpakam indriyaṃ ca sādharmyāt |
guṇa-pariṇāma-viśeṣān nānātvaṃ grāhya-bhedāc ca ||27||

rūpādiṣu pañcānām ālocana-matram iṣyate vṛttiḥ |
vacanādāna-viharaṇotsargānandās tu pañcānām ||28||

svālakṣaṇyā vṛttis trayasya saiṣā bhavaty asāmānyā |
sāmānya-karaṇa-vṛttiḥ prāṇādyā vāyavaḥ pañca ||29||

yugapac catuṣṭayasya hi vṛttiḥ kramaśaś ca tasya nirdiṣṭā |
dṛṣṭe tathāpy adṛṣṭe trayasya tat-pūrvikā vṛttiḥ ||30||

svāṃ svāṃ pratipadyante parasparākūta-hetukāṃ vṛttim |
puruṣārtha eva hetur na kenacit kāryate karaṇam ||31||

karaṇaṃ trayodaśa-vidhaṃ tad-āharaṇa-dhāraṇa-prakāśa-karam |
kāryaṃ ca tasya daśadhāhāryaṃ dhāryaṃ prakāśyaṃ ca ||32||

antaḥ-karaṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam |
sāmprata-kālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam ||33||

buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣa-viṣayāṇi |
vāg bhavati śabda-viṣayā śeṣāny api pañca-viṣayāṇi ||34||

sāntaḥ-karaṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt |
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi ||35||

ete pradīpa-kalpāḥ paraspara-vilakṣaṇā guṇa-viśeṣāḥ |
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti ||36||

sarvaṃ praty-upabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ |
saiva ca viśinaṣṭi tataḥ pradhāna-puruṣāntaraṃ sūkṣmam ||37||

tanmātrāṇy aviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ |
ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca ||38||

sūkṣmā mātā-pitṛ-jāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ |
sūkṣmās teṣāṃ niyatā mātā-pitṛ-jā nivartante ||39||

pūrvotpannam asaktaṃ niyataṃ mahad-ādi-sūkṣma-paryantam |
saṃsarati nirupabhogaṃ bhāvair adhivāsitaṃ liṅgam ||40||

citraṃ yathāśrayam-ṛte sthāṇv-ādibhyo vinā yathā chāyā |
tadvad vinā-viśeṣais tiṣṭhati na nirāśrayaṃ liṅgam ||41||

puruṣārtha-hetukam idaṃ nimitta-naimittika-prasaṅgena |
prakṛter vibhutva-yogān naṭa-vad vyavatiṣṭhate liṅgam ||42||

sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmādyāḥ |
dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaś ca kalalādyāḥ ||43||

dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty adharmeṇa |
jñānena cāpavargo viparyayād iṣyate bandhaḥ ||44||

vairāgyāt prakṛti-layaḥ saṃsāro rājasād bhavati rāgāt |
aiśvaryād avighāto viparyayāt tad-viparyāsaḥ ||45||

eṣa pratyaya-sargo viparyayāśakti-tuṣṭi-siddhy-ākhyaḥ |
guṇa-vaiṣamya-vimardena tasya bhedās tu pañcāśat ||46||

pañca viparyaya-bhedā bhavanty aśakteś ca karaṇa-vaikalyāt |
aṣṭāviṃśati-bhedā tuṣṭir navadhāṣṭadhā siddhiḥ ||47||

bhedas tamaso 'ṣṭavidho mohasya ca daśavidho mahā-mohaḥ |
tāmisro 'ṣṭādaśadhā tathā bhavaty andha-tāmisraḥ ||48||

ekādaśendriya-vadhāḥ saha buddhi-vadhair aśaktir uddiṣṭā |
saptadaśa vadhā buddher viparyayāt tuṣṭi-siddhīnām ||49||

ādhyātmikyaś catasraḥ prakṛty-upādāna-kāla-bhāgyākhyāḥ |
bāhyā viṣayoparamāt pañca nava ca tuṣṭayo 'bhihitāḥ ||50||

|?|

|?|

|?|

|?|

|?|

Bibliografia

BhG Bhagavadgītā.

GB Gauḍapāda-bhāṣya (1933).

  1. The Sāṁkhya-Kārikā: Īśvara Kṛṣṇa’s Memorable Verses on Sāṁkhya Philosophy with the Commentary of Gauḍapādācārya. Ed. Har Dutt Sharma. Poona: the Oriental Book Agency.
  2. Gauḍapādabhāṣya (1972). Sāṃkhyakārikā of Īśvarakṛṣṇa with the commentary of Gauḍapāda. Trans. T.G. Mainkar. Poona: the Oriental Book Agency.

MV Sāṃkhya-kārikā of Śrīmad Īśvarakṛṣṇa with the Māṭharavṛtti of Māṭharācārya. Edited by Sahityācārya Pt. Viśṇu Prasād Śarmā and the Jayamaṅgalā of Śrī Śaṅkara. Critically edited with an Introduction by Śrī

on the Sāṃkhya-kārikā. Trans. Mahāmahoppādhyāya Ganganath Jha. Introduction and critical notes by Dr. Har Dutt Sharma. Revised and re-edited by Dr. M.M. Patkar. Delhi: Chaukhamba Sanskrit Pratishthan.

PāR Pātañjala-rahasyam, komentarz do YS napisany przez Raghawanandę. Satkārīśarmā  Vaṅgīya. Chowkhamba Sanskrit Series no. 56., Varanasi 1970.

SK Sāṃkhyakārikā (1979). Sanskrit and English translation. In Larson, G.J. Classical Sāṃkhya. Delhi: Motilal Banarsidass (2nd revised ed.; 1st ed., 1969), Appendix B.

STK SāṅkhyaTattvakaumudī (2004). TK Tattvakaumudī (2004). The Sāṃkhya-tattva-kaumudī: Vācaspati Miśra’s Commentary on the Sāṃkhya-kārikā. Trans. Mahāmahoppādhyāya Ganganath Jha. Introduction and critical notes by Dr. Har Dutt Sharma. Revised and re-edited by Dr. M.M. Patkar. Delhi: Chaukhamba Sanskrit Pratishthan.

YB Yoga-bhāṣya. Patrz: YS

YBhās Bhāsvatī. Komentarz do YS

YD Yuktidīpikā.

Sāṅkhyakārikā(With Tatw Prabhā Saṅskrit & Hindi Commentary by Dr. R.S. Tripāthi And Yuktidīpikā Vivṛti by unknown author) of Īśwar Kṛṣṇa. Edited With Critical and Explanatory notes and literary Introduction.

YS Yogasūtra. Leon Cyboran: Jogasutry – Przypisywane Patańdżalemu i Jogabhaszja czyli komentarz do Jogasutr przypisywany Wjasie. PWN, Wydanie II zmienione, Warszawa 2014.

YSC Yoga-siddhānta-candrikā „Księżyc doktryny jogi”, komentarz do Jogasutr napisany przez Narajanatirthę.
DCPS Dhamma-czakkappawattana-sutta czyli Kazanie o wprawieniu w ruch koła Prawa (Winaja, Maha-wagga I.6). Patrz: MEJOR 2001: 238-241.

YSVi Yogasūtra-vivaraṇa, komentarz do YS napisany przez Śankarę Bhagawatpadę.

Opracowania:

Mejor, M.: Buddyzm. Zarys historii buddyzmu w Indiach. Prószyński i S-ka, Warszawa 2001.

Kryński, J.: „Próba zastosowania metody Caturvyūha w analizie 'Sankhjakariki”. Praca magisterska napisana pod kierunkiem T.Rucińskiego. ATK 1984 [nieopublikowana].

Solomon, Esther A. (ed.): The Commentaries of the Sāṁkhya Kārikā – A Study. Gujarat University, Ahmedabad-9.

Łucyszyna, O.: Filozofia Słowa klasycznej i poklasycznej sankhji. Dom Wydawniczy ELIPSA, Warszawa 2018.

Karnataka, V.: Yogavijñānaśabdakośaḥ [Słownik filozofii jogi] (vol. 1-2). Sampurnanand Sanskrit Vishvavidyalaya, Varanasi 2014.

Jakubczak, M.: „Podstawy Filozofii Sankhji”. W: Filozofia Wschodu. Wydawnictwo Uniwersytetu Jagiellońskiego, Kraków 2001: 39–57.

Jakubczak, M.: „Iśwarakriszna: Sankhjakarika.” W: Filozofia WschoduWybór tekstów. Wydawnictwo Uniwersytetu Jagiellońskiego, Kraków 2002: 81–98.

Tokarz, F.: Z filozofii indyjskiej kwestie wybrane cz. II. KUL 1985.