Autor

Opracował (tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz (indika 2024)

Purana Bhagawata (Bhāgavata-purāṇa)

Księga 1 (prathama-skandha)

Opowieść z Najmiszy (naimiṣeyopākhyāna)

Rozdział 1.2. Symptomy miłości do Boga (śrī-bhagavad-anubhāva-varṇana)

Streszczenie rozdziału:

1 Wjasa zapowiada przemowę Suty.

2-4 Suta oddaje szacunek mistrzowi, Puranie Bhagawata i cytuje wprowadzającą strofę Mahabharaty (maṅgala-cāraṇa).

6-8 Najwyższe Prawo (dharma) to wypełnienia jogi oddania (bhakti) – natura oddania.

9-10 Cele żywota (puruṣārha): prawo (dharma), zysk (artha), przyjemność (kāma).

11 Jedna Prawda pojmowana trojako: brahman, paramātman, bhagavant.

12-21 Praktyka bhakti i jej rezultat:

  1. praktyka: słuchanie, opiewanie, medytacja, wielbienie; obcowanie ze świętymi, pielgrzymowanie do świętych brodów
  2. przecięcie węzła karmana
  3. pojawienie się upodobania do rozmów o Bogu
  4. zniszczenie niepomyślności (abhadra) w sercu
  5. narodziny miłości (bhakti)
  6. umysł pokonuje mrok (tamas) i barwność (rajas) i trwa w istności (sattva)
  7. szczęście i zrozumienie prawdy (bhagavat-tattva-vijñāna)
  8. ujrzenie jedności i Boga (niszczy: węzeł serca, wątpliwości, owoc czynu)

22-25 Dyskusja o trzech przymiotach (guṇa): mrok (tamas), barwność (rajas), istność (sattva); pochwała Wasudewy jako uosobienia istności (sattva).

26-27 Wyższość kultu Wasudewy (sattva) nad kultem bogów, przodków, duchów (rajas, tamas).

28-29 Wasudewa celem: Wed, ofiar, jogi, rytów, wiedzy, ascezy, prawości, celu.

30-34 Stworzenie świata dzięki Ułudzie (māyā) – związek jaźni i Boga z przejawionym światem.

vyāsa uvāca

iti sampraśna-saṃhṛṣṭo
viprāṇāṃ raumaharṣaṇiḥ |
pratipūjya vacas teṣāṃ
pravaktum upacakrame ||1.2.1||

sūta uvāca

yaṃ pravrajantam anupetam apeta-kṛtyaṃ
dvaipāyano viraha-kātara ājuhāva |
putreti tan-mayatayā taravobhinedus
taṃ sarva-bhūta-hṛdayaṃ munim ānato ’smi ||1.2.2||

yaḥ svānubhāvam akhila-śruti-sāram ekam
adhyātma-dīpam atititīrṣatāṃ tamo’ndham |
saṃsāriṇāṃ karuṇayāha purāṇa-guhyaṃ
taṃ vyāsa-sūnum upayāmi guruṃ munīnām ||1.2.3||

nārāyaṇaṃ namas-kṛtya
naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ
tato jayam udīrayet ||1.2.4||

munayaḥ sādhu pṛṣṭo ’haṃ
bhavadbhir loka-maṅgalam |
yat kṛtaḥ kṛṣṇa-sampraśno
yenātmā suprasīdati ||1.2.5||

sa vai puṃsāṃ paro dharmo
yato bhaktir adhokṣaje |
ahaituky apratihatā
yayātmā suprasīdati  ||1.2.6||

vāsudeve bhagavati
bhakti-yogaḥ prayojitaḥ |
janayaty āśu vairāgyaṃ
jñānaṃ ca yad ahaitukam ||1.2.7||

dharmaḥ svanuṣṭhitaḥ puṃsāṃ
viṣvaksena-kathāsu yaḥ |
notpādayed yadi ratiṃ
śrama eva hi kevalam ||1.2.8||

dharmasya hy āpavargyasya
nārtho ’rthāyopakalpate  |
nārthasya dharmaikāntasya
kāmo lābhāya hi smṛtaḥ  ||1.2.9||

kāmasya nendriya-prītir
lābho jīveta yāvatā  |
jīvasya tattva-jijñāsā
nārtho yaś ceha karmabhiḥ  ||1.2.10||

vadanti tat tattva-vidas
tattvaṃ yaj jñānam advayam |
brahmeti paramātmeti
bhagavān iti śabdyate  ||1.2.11||

tac chraddadhānā munayo
jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ
bhaktyā śruta-gṛhītayā ||1.2.12||

ataḥ pumbhir dvija-śreṣṭhā
varṇāśrama-vibhāgaśaḥ |
svanuṣṭhitasya dharmasya
saṃsiddhir hari-toṣaṇam  ||1.2.13||

tasmād ekena manasā
bhagavān sātvatāṃ patiḥ |
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā ||1.2.14||

yad-anudhy-āsinā yuktāḥ
karma-granthi-nibandhanam |
chindanti kovidās tasya
ko na kuryāt kathā-ratim  ||1.2.15||

śuśrūṣoḥ śraddadhānasya
vāsudeva-kathā-ruciḥ |
syān mahat-sevayā viprāḥ
puṇya-tīrtha-niṣevaṇāt ||1.2.16||

śṛṇvatāṃ sva-kathāḥ kṛṣṇaḥ
puṇya-śravaṇa-kīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi
vidhunoti suhṛt satām ||1.2.17||

naṣṭa-prāyeṣv abhadreṣu
nityaṃ bhāgavata-sevayā |
bhagavaty uttama-śloke
bhaktir bhavati naiṣṭhikī  ||1.2.18||

tadā rajas-tamo-bhāvāḥ
kāma-lobhādayaś ca ye |
ceta etair anāviddhaṃ
sthitaṃ sattve prasīdati  ||1.2.19||

evaṃ prasanna-manaso
bhagavad-bhakti-yogataḥ |
bhagavat-tattva-vijñānaṃ
mukta-saṅgasya jāyate ||1.2.20||

bhidyate hṛdaya-granthiś
chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi
dṛṣṭa evātmanīśvare ||1.2.21||

ato vai kavayo nityaṃ
bhaktiṃ paramayā mudā |
vāsudeve bhagavati
kurvanty ātma-prasādanīm ||1.2.22||

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte  |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṛṇāṃ syuḥ  ||1.2.23||

pārthivād dāruṇo dhūmas
tasmād agnis trayīmayaḥ  |
tamasas tu rajas tasmāt
sattvaṃ yad brahma-darśanam ||1.2.24||

bhejire munayo ’thāgre
bhagavantam adhokṣajam |
sattvaṃ viśuddhaṃ kṣemāya
kalpante ye ’nu tān iha ||1.2.25||

mumukṣavo ghora-rūpān
hitvā bhūta-patīn atha |
nārāyaṇa-kalāḥ śāntā
bhajanti hy anasūyavaḥ ||1.2.26||

rajas-tamaḥ-prakṛtayaḥ
sama-śīlā bhajanti vai |
pitṛ-bhūta-prajeśādīn
śriyaiśvarya-prajepsavaḥ ||1.2.27||

vāsudeva-parā vedā
vāsudeva-parā makhāḥ |
vāsudeva-parā yoga
vāsudeva-parāḥ kriyāḥ ||1.2.28||

vāsudeva-paraṃ jñānaṃ
vāsudeva-paraṃ tapaḥ |
vāsudeva-paro dharmo
vāsudeva-parā gatiḥ ||1.2.29||

sa evedaṃ sasarjāgre
bhagavān ātma-māyayā |
sad-asad-rūpayā cāsau
guṇa-mayāguṇo vibhuḥ ||1.2.30||

tayā vilasiteṣv eṣu
guṇeṣu guṇavān iva |
antaḥ-praviṣṭa ābhāti
vijñānena vijṛmbhitaḥ ||1.2.31||

yathā hy avahito vahnir
dāruṣv ekaḥ sva-yoniṣu |
nāneva bhāti viśvātmā
bhūteṣu ca tathā pumān ||1.2.32||

asau guṇamayair bhāvair
bhūta-sūkṣmendriyātmabhiḥ
sva-nirmiteṣu nirviṣṭo
bhuṅkte bhūteṣu tad-guṇān ||1.2.33||

bhāvayaty eṣa sattvena
lokān vai loka-bhāvanaḥ |
līlāvatārānurato
deva-tiryaṅ-narādiṣu ||1.2.34||

iti śrī-brahma-sūtra-bhāṣe śrīmad-bhāgavata-mahā-purāṇe pārama-haṁsyāṁ saṁhitāyāṁ vaiyāsikyāṃ prathama-skandhe naimiṣīyopākhyāne śrī-bhagavad-anubhāva-varṇanaṃ nāma dviīyo ‘dhyāyaḥ

||1.2||

Oto w komentarzu do Sutr wedanty,
w chwalebnej wielkiej puranie Bhagawata,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze, w opowieści z Naimiszy
rozdział drugi zatytułowany „Symptomy miłości do Boga”.