Autorzy
Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki
भागवतपुराण
Bhāgavata-purāṇa
Purana Bhagawata
Księga 1 (prathama-skandha)
Rozdział 1.16 (ṣoḍaśo ‘dhyāya)
Rozmowa Ziemi z Prawem (dharma-pṛthvī-saṃvāda)
Streszczenie rozdziału:
1-3
sūta uvāca
tataḥ parīkṣid dvija-varya-śikṣayā
mahīṃ mahā-bhāgavataḥ śaśāsa ha |
yathā hi sūtyām abhijāta-kovidāḥ
samādiśan vipra mahad-guṇas tathā ||1.16.1||
sa uttarasya tanayām
upayema irāvatīm |
janamejayādīṃś caturas
tasyām utpādayat sutān ||1.16.2||
ājahārāśvamedhāṃs trīn
gaṅgāyāṃ bhūri-dakṣiṇān |
śāradvataṃ guruṃ kṛtvā
devā yatrākṣi-gocarāḥ ||1.16.3||
nijagrāhaujasā vīraḥ
kaliṃ dig-vijaye kvacit |
nṛpa-liṅga-dharaṃ śūdraṃ
ghnantaṃ go-mithunaṃ padā ||1.16.4||
śaunaka uvāca
kasya hetor nijagrāha
kaliṃ dig-vijaye nṛpaḥ |
nṛ-deva-cihna-dhṛk śūdra
ko 'sau gāṃ yaḥ padāhanat ||1.16.5||
tat kathyatāṃ mahā-bhāga
yadi kṛṣṇa-kathāśrayam |
atha vāsya padāmbhoja-
-makaranda-lihāṃ satām ||1.16.6||
kim anyair asad-ālāpair
āyuṣo yad asad-vyayaḥ |
kṣudrāyuṣāṃ nṛṇām aṅga
martyānām ṛtam icchatām ||1.16.7||
ihopahūto bhagavān
mṛtyuḥ śāmitra-karmaṇi |
na kaścin mriyate tāvad
yāvad āsta ihāntakaḥ ||1.16.8||
etad arthaṃ hi bhagavān
āhūtaḥ parama-rṣibhiḥ |
aho nṛl-oke pīyeta
hari-līlāmṛtaṃ vacaḥ ||1.16.9||
mandasya manda-prajñasya
vayo mandāyuṣaś ca vai |
nidrayā hriyate naktaṃ
divā ca vyartha-karmabhiḥ ||1.16.10||
sūta uvāca
yadā parīkṣit kuru-jāṅgale ’vasat
kaliṃ praviṣṭaṃ nija-cakra-vartite |
niśamya vārtām anatipriyāṃ tataḥ
śarāsanaṃ saṃyuga-śauṇḍir ādade ||1.16.11||
sv-alaṅkṛtaṃ śyāma-turaṅga-yojitaṃ
rathaṃ mṛgendra-dhvajam āśritaḥ purāt |
vṛto rathāśva-dvipa-patti-yuktayā
sva-senayā dig-vijayāya nirgataḥ ||1.16.12||
bhadrāśvaṃ ketumālaṃ ca
bhārataṃ cottarān kurūn |
kimpuruṣādīni varṣāṇi
vijitya jagṛhe balim ||1.16.13||
tatra tatropaśṛṇvānaḥ
sva-pūrveṣāṃ mahātmanām |
pragīyamāṇaṃ ca yaśaḥ
kṛṣṇa-māhātmya-sūcakam ||1.16.14||
ātmānaṃ ca paritrātam
aśvatthāmno 'stra-tejasaḥ |
snehaṃ ca vṛṣṇi-pārthānāṃ
teṣāṃ bhaktiṃ ca keśave ||1.16.15||
tebhyaḥ parama-santuṣṭaḥ
prīty-ujjṛmbhita-locanaḥ |
mahā-dhanāni vāsāṃsi
dadau hārān mahā-manāḥ ||1.16.16||
sārathya-pāraṣada-sevana-sakhya-dautya-
-vīrāsanānugamana-stavana-praṇāmān |
snigdheṣu pāṇḍuṣu jagat-praṇatiṃ ca viṣṇor
bhaktiṃ karoti nṛpatiś caraṇāravinde ||1.16.17||
tasyaivaṃ vartamānasya
pūrveṣāṃ vṛttim anvaham |
nātidūre kilāścaryaṃ
yad āsīt tan nibodha me ||1.16.18||
dharmaḥ padaikena caran
vicchāyām upalabhya gām |
pṛcchati smāśru-vadanāṃ
vivatsām iva mātaram ||1.16.19||
dharma uvāca
kaccid bhadre ’nāmayam ātmanas te
vicchāyāsi mlāyateṣan mukhena |
ālakṣaye bhavatīm antarādhiṃ
dūre bandhuṃ śocasi kañcanāmba ||1.16.20||
pādair nyūnaṃ śocasi maika-pādam
ātmānaṃ vā vṛṣalair bhokṣyamāṇam |
āho surādīn hṛta-yajña-bhāgān
prajā uta svin maghavaty avarṣati ||1.16.21||
arakṣyamāṇāḥ striya urvi bālān
śocasy atho puruṣādair ivārtān |
vācaṃ devīṃ brahma-kule kukarmaṇy
abrahmaṇye rāja-kule kulāgryān ||1.16.22||
kiṃ kṣatra-bandhūn kalinopasṛṣṭān
rāṣṭrāṇi vā tair avaropitāni |
itas tato vāśana-pāna-vāsaḥ-
-snāna-vyavāyonmukha-jīva-lokam ||1.16.23||
yad vāmba te bhūri-bharāvatāra-
-kṛtāvatārasya harer dharitri |
antar-hitasya smaratī visṛṣṭā
karmāṇi nirvāṇa-vilambitāni ||1.16.24||
idaṃ mamācakṣva tavādhi-mūlaṃ
vasundhare yena vikarśitāsi |
kālena vā te balināṃ balīyasā
surārcitaṃ kiṃ hṛtam amba saubhagam ||1.16.25||
dharaṇy uvāca
bhavān hi veda tat sarvaṃ
yan māṃ dharmānupṛcchasi |
caturbhir vartase yena
pādair loka-sukhāvahaiḥ ||1.16.26||
satyaṃ śaucaṃ dayā kṣāntis
tyāgaḥ santoṣa ārjavam |
śamo damas tapaḥ sāmyaṃ
titikṣoparatiḥ śrutam ||1.16.27||
jñānaṃ viraktir aiśvaryaṃ
śauryaṃ tejo balaṃ smṛtiḥ |
svātantryaṃ kauśalaṃ kāntir
dhairyaṃ mārdavam eva ca ||1.16.28||
prāgalbhyaṃ praśrayaḥ śīlaṃ
saha ojo balaṃ bhagaḥ |
gāmbhīryaṃ sthairyam āstikyaṃ
kīrtir māno 'nahaṅkṛtiḥ ||1.16.29||
ete cānye ca bhagavan
nityā yatra mahā-guṇāḥ |
prārthyā mahattvam icchadbhir
na viyanti sma karhicit ||1.16.30||
tenāhaṃ guṇa-pātreṇa
śrīnivāsena sāmpratam |
śocāmi rahitaṃ lokaṃ
pāpmanā kalinekṣitam ||1.16.31||
ātmānaṃ cānuśocāmi
bhavantaṃ cāmarottamam |
devān pitṝn ṛṣīn sādhūn
sarvān varṇāṃs tathāśramān ||1.16.32||
brahmādayo bahutithaṃ yad-apāṅga-mokṣa-
-kāmās tapaḥ samacaran bhagavat-prapannā |
sā śrīḥ sva-vāsam aravinda-vanaṃ vihāya
yat-pāda-saubhagam alaṃ bhajate ’nuraktā ||1.16.33||
tasyāham abja-kuliśāṅkuśa-ketu-ketaiḥ
śrīmat-padair bhagavataḥ samalaṅkṛtāṅgī |
trīn atyaroca upalabhya tato vibhūtiṃ
lokān sa māṃ vyasṛjad utsmayatīṃ tad-ante ||1.16.34||
yo vai mamātibharam āsura-vaṃśa-rājñām
akṣauhiṇī-śatam apānudad ātma-tantraḥ |
tvāṃ duḥstham ūna-padam ātmani pauruṣeṇa
sampādayan yaduṣu ramyam abibhrad aṅgam ||1.16.35||
kā vā saheta virahaṃ puruṣottamasya
premāvaloka-rucira-smita-valgu-jalpaiḥ |
sthairyaṃ samānam aharan madhu-māninīnāṃ
romotsavo mama yad-aṅghri-viṭaṅkitāyāḥ ||1.16.36||
tayor evaṃ kathayatoḥ
pṛthivī-dharmayos tadā |
parīkṣin nāma rājarṣiḥ
prāptaḥ prācīṃ sarasvatīm ||1.16.37||
iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣye
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe
pārīkṣite
dharma-pṛthvī-saṃvādo nāma
ṣoḍaśo ‘dhyāyaḥ ||1.16||
Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze,
rozdział szesnastym zatytułowany „Rozmowa Ziemi z Prawem”.