Autorzy

Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)

Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Rozdział 1.16 (ṣoḍaśo ‘dhyāya)

Rozmowa Ziemi z Prawem (dharma-pṛthvī-saṃvāda)

Streszczenie rozdziału:

1-3

sūta uvāca

tataḥ parīkṣid dvija-varya-śikṣayā
mahīṃ mahā-bhāgavataḥ śaśāsa ha
|
yathā hi sūtyām abhijāta-kovidāḥ
samādiśan vipra mahad-guṇas tathā
||1.16.1||

sa uttarasya tanayām
upayema irāvatīm
|
janamejayādīṃś caturas
tasyām utpādayat sutān
||1.16.2||

ājahārāśvamedhāṃs trīn
gaṅgāyāṃ bhūri-dakṣiṇān
|
śāradvataṃ guruṃ kṛtvā
devā yatrākṣi-gocarāḥ
||1.16.3||

nijagrāhaujasā vīraḥ
kaliṃ dig-vijaye kvacit
|
nṛpa-liṅga-dharaṃ śūdraṃ
ghnantaṃ go-mithunaṃ padā
||1.16.4||

śaunaka uvāca

kasya hetor nijagrāha
kaliṃ dig-vijaye nṛpaḥ
|
nṛ-deva-cihna-dhṛk śūdra
ko 'sau
gāṃ yaḥ padāhanat ||1.16.5||

tat kathyatāṃ mahā-bhāga
yadi kṛṣṇa-kathāśrayam
|
atha vāsya padāmbhoja-
-makaranda-lihāṃ satām
||1.16.6||

kim anyair asad-ālāpair
āyuṣo yad asad-vyayaḥ
|
kṣudrāyuṣāṃ nṛṇām aṅga
martyānām
ṛtam icchatām ||1.16.7||

ihopahūto bhagavān
mṛtyuḥ
śāmitra-karmaṇi
|
na kaścin mriyate tāvad
yāvad āsta ihāntakaḥ
||1.16.8||

etad arthaṃ hi bhagavān
āhūtaḥ parama-rṣibhiḥ
|
aho nṛl-oke pīyeta
hari-līlāmṛtaṃ vacaḥ ||1.16.9||

mandasya manda-prajñasya
vayo mandāyuṣaś ca vai
|
nidrayā hriyate naktaṃ
divā ca vyartha-karmabhiḥ
||1.16.10||

sūta uvāca

yadā parīkṣit kuru-jāṅgale ’vasat
kaliṃ praviṣṭaṃ nija-cakra-vartite
|
niśamya
vārtām anatipriyāṃ tataḥ
śarāsanaṃ saṃyuga-śauṇḍir ādade
||1.16.11||

sv-alaṅkṛtaṃ śyāma-turaṅga-yojitaṃ
rathaṃ mṛgendra-dhvajam āśritaḥ purāt
|
vṛto rathāśva-dvipa-patti-yuktayā
sva-senayā dig-vijayāya nirgataḥ
||1.16.12||

bhadrāśvaṃ ketumālaṃ ca
bhārataṃ cottarān kurūn
|
kimpuruṣādīni varṣāṇi
vijitya jagṛhe balim
||1.16.13||

tatra tatropaśṛṇvānaḥ
sva-pūrveṣāṃ mahātmanām
|
pragīyamāṇaṃ ca yaśaḥ
kṛṣṇa-māhātmya-sūcakam
||1.16.14||

ātmānaṃ ca paritrātam
aśvatthāmno 'stra-tejasaḥ
|
snehaṃ ca vṛṣṇi-pārthānāṃ
teṣāṃ bhaktiṃ ca keśave
||1.16.15||

tebhyaḥ parama-santuṣṭaḥ
prīty-ujjṛmbhita-locanaḥ
|
mahā-dhanāni vāsāṃsi
dadau hārān mahā-manāḥ
||1.16.16||

sārathya-pāraṣada-sevana-sakhya-dautya-
-vīrāsanānugamana-stavana-praṇāmān
|
snigdheṣu pāṇḍuṣu
jagat-praṇatiṃ ca viṣṇor
bhaktiṃ karoti nṛpatiś caraṇāravinde
||1.16.17||

tasyaivaṃ vartamānasya
pūrveṣāṃ vṛttim anvaham
|
nātidūre kilāścaryaṃ
yad āsīt
tan nibodha me ||1.16.18||

dharmaḥ padaikena caran
vicchāyām upalabhya gām
|
pṛcchati sm
āśru-vadanāṃ
vivatsām iva mātaram
||1.16.19||

dharma uvāca

kaccid bhadre ’nāmayam ātmanas te
vicchāyāsi mlāyateṣan mukhena
|
ālakṣaye
bhavatīm antarādhiṃ
dūre bandhuṃ śocasi kañcanāmba
||1.16.20||

pādair nyūnaṃ śocasi maika-pādam
ātmānaṃ vā vṛṣalair bhokṣyamāṇam
|
āho
surādīn hṛta-yajña-bhāgān
prajā uta svin maghavaty avarṣati
||1.16.21||

arakṣyamāṇāḥ striya urvi bālān
śocasy atho puruṣādair ivārtān
|
vācaṃ devīṃ brahma-kule kukarmaṇy
abrahmaṇye rāja-kule kulāgryān
||1.16.22||

kiṃ kṣatra-bandhūn kalinopasṛṣṭān
rāṣṭrāṇi vā tair avaropitāni
|
itas tato
vāśana-pāna-vāsaḥ-
-snāna-vyavāyonmukha-jīva-lokam
||1.16.23||

yad vāmba te bhūri-bharāvatāra-
-kṛtāvatārasya harer dharitri
|
antar-hitasya smaratī visṛṣṭā
karmāṇi nirvāṇa-vilambitāni ||1.16.24||

idaṃ mamācakṣva tavādhi-mūlaṃ
vasundhare yena vikarśitāsi
|
kālena vā te balināṃ balīyasā
surārcitaṃ kiṃ hṛtam amba saubhagam
||1.16.25||

dharaṇy uvāca

bhavān hi veda tat sarvaṃ
yan māṃ dharmānupṛcchasi
|
caturbhir vartase yena
pādair loka-sukhāvahaiḥ
||1.16.26||

satyaṃ śaucaṃ dayā kṣāntis
tyāgaḥ santoṣa ārjavam
|
śamo damas tapaḥ sāmyaṃ
titikṣoparatiḥ śrutam
||1.16.27||

jñānaṃ viraktir aiśvaryaṃ
śauryaṃ tejo balaṃ smṛtiḥ
|
svātantryaṃ kauśalaṃ kāntir
dhairyaṃ mārdavam
eva ca
||1.16.28||

prāgalbhyaṃ praśrayaḥ śīlaṃ
saha ojo balaṃ bhagaḥ
|
gāmbhīryaṃ sthairyam āstikyaṃ
kīrtir māno 'nahaṅkṛtiḥ
||1.16.29||

ete cānye ca bhagavan
nityā yatra mahā-guṇāḥ
|
prārthyā
mahattvam icchadbhir
na viyanti sma karhicit
||1.16.30||

tenāhaṃ guṇa-pātreṇa
śrīnivāsena sāmpratam
|
śocāmi
rahitaṃ lokaṃ
pāpmanā kalinekṣitam
||1.16.31||

ātmānaṃ cānuśocāmi
bhavantaṃ cāmarottamam
|
devān pitṝn ṛṣīn sādhūn
sarvān varṇāṃs tathāśramān
||1.16.32||

brahmādayo bahutithaṃ yad-apāṅga-mokṣa-
-kāmās
tapaḥ samacaran bhagavat-prapannā
|
sā śrīḥ
sva-vāsam aravinda-vanaṃ vihāya
yat-pāda-saubhagam alaṃ bhajate ’nuraktā
||1.16.33||

tasyāham abja-kuliśāṅkuśa-ketu-ketaiḥ
śrīmat-padair bhagavataḥ samalaṅkṛtāṅgī
|
trīn atyaroca upalabhya tato vibhūtiṃ
lokān sa māṃ vyasṛjad utsmayatīṃ tad-ante
||1.16.34||

yo vai mamātibharam āsura-vaṃśa-rājñām
akṣauhiṇī-śatam apānudad ātma-tantraḥ
|
tvāṃ duḥstham ūna-padam ātmani pauruṣeṇa
sampādayan yaduṣu ramyam abibhrad aṅgam
||1.16.35||

saheta virahaṃ puruṣottamasya
premāvaloka-rucira-smita-valgu-jalpaiḥ
|
sthairyaṃ samānam aharan madhu-māninīnāṃ
romotsavo mama yad-aṅghri-viṭaṅkitāyāḥ
||1.16.36||

tayor evaṃ kathayatoḥ
pṛthivī-dharmayos tadā
|
parīkṣin nāma rājarṣiḥ
prāptaḥ
prācīṃ sarasvatīm ||1.16.37||

iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣye
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe
pārīkṣite
dharma-pṛthvī-saṃvādo nāma
ṣoḍaśo ‘dhyāyaḥ
||1.16||

Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze,
rozdział szesnastym zatytułowany „Rozmowa Ziemi z Prawem”.