Autorzy

Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)

Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Rozdział 1.17 (saptadaśo ‘dhyāya)

Powstrzymanie Kali (kali-nigraha)

Streszczenie rozdziału:

1-3

sūta uvāca

tatra go-mithunaṃ rājā
hanyamānam anātha-vat
|
daṇḍa-hastaṃ ca vṛṣalaṃ
dadṛśe nṛpa-lāñchanam
||1.17.1||

vṛṣaṃ mṛṇāla-dhavalaṃ
mehantam iva bibhyatam
|
vepamānaṃ padaikena
sīdantaṃ śūdra-tāḍitam
||1.17.2||

gāṃ ca dharma-dughāṃ dīnāṃ
bhṛśaṃ śūdra-padāhatām
|
vivatsām āśru-vadanāṃ
kṣāmāṃ yavasam icchatīm
||1.17.3||

papraccha ratham ārūḍhaḥ
kārtasvara-paricchadam
|
megha-gambhīrayā vācā
samāropita-kārmukaḥ
||1.17.4||

kas tvaṃ mac-charaṇe loke
balād dhaṃsy abalān balī
|
nara-devosi veṣeṇa
naṭavat karmaṇādvijaḥ
||1.17.5||

yas tvaṃ kṛṣṇe gate dūraṃ
saha gāṇḍīva-dhanvanā
|
śocyo ’sy
aśocyān rahasi
praharan vadham arhasi
||1.17.6||

tvaṃmṛṇāla-dhavalaḥ
pādair nyūnaḥ padā caran
|
vṛṣa-rūpeṇa kiṃ kaścid
devo naḥ parikhedayan
||1.17.7||

na jātu kauravendrāṇāṃ
dor-daṇḍa-parirambhite
|
bhūtale ’nupatanty asmin
vinā te prāṇināṃ śucaḥ
||1.17.8||

mā saurabheyātra śuco
vyetu te vṛṣalād bhayam
|
rodīr amba bhadraṃ te
khalānāṃ mayi śāstari
||1.17.9||

yasya rāṣṭre prajāḥ sarvās
trasyante sādhvy asādhubhiḥ
|
tasya mattasya naśyanti
kīrtir āyur bhago gatiḥ
||1.17.10||

eṣa rājñāṃ paro dharmo
hy ārtānām ārti-nigrahaḥ
|
ata
enaṃ vadhiṣyāmi
bhūta-druham asattamam
||1.17.11||

ko ’vṛścat tava pādāṃs trīn
saurabheya catuṣpada
|
bhūvaṃs tvādṛśo rāṣṭre
rājñāṃ kṛṣṇānuvartinām
||1.17.12||

ākhyāhi vṛṣa bhadraṃ vaḥ
sādhūnām akṛtāgasām
|
ātma-vairūpya-kartāraṃ
pārthānāṃ kīrti-dūṣaṇam
||1.17.13||

jane 'nāgasy aghaṃ yuñjan
sarvato 'sya ca mad-bhayam
|
sādhūnāṃ bhadram eva syād
asādhu-damane kṛte
||1.17.14||

anāgaḥsv iha bhūteṣu
ya āgas-kṛn niraṅkuśaḥ
|
āhartāsmi
bhujaṃ sākṣād
amartyasyāpi sāṅgadam
||1.17.15||

rājño hi paramo dharmaḥ
sva-dharma-sthānupālanam
|
śāsato
’nyān yathā-śāstram
anāpady utpathān iha
||1.17.16||

dharma uvāca

etad vaḥ pāṇḍaveyānāṃ
yuktam ārtābhayaṃ vacaḥ
|
yeṣāṃ guṇa-gaṇaiḥ kṛṣṇo
dautyādau bhagavān kṛtaḥ
||1.17.17||

na vayaṃ kleśa-bījāni
yataḥ syuḥ puruṣa-rṣabha
|
puruṣaṃ taṃ vijānīmo
vākya-bheda-vimohitāḥ
||1.17.18||

kecid vikalpa-vasanā
āhur ātmānam ātmanaḥ |
daivam anye 'pare karma
svabhāvam apare prabhum
||1.17.19||

apratarkyād anirdeśyād
iti keṣv api niścayaḥ
|
atr
ānurūpaṃ rājarṣe
vimṛśa sva-manīṣayā
||1.17.20||

sūta uvāca

evaṃ dharme pravadati
sa samrāḍ dvija-sattamāḥ
|
samāhitena manasā
vikhedaḥ paryacaṣṭa
tam ||1.17.21||

rājovāca

dharmaṃ bravīṣi dharma-jña
dharmo ’si vṛṣa-rūpa-dhṛk
|
yad adharma-kṛtaḥ sthānaṃ
sūcakasyāpi tad bhavet
||1.17.22||

atha vā deva-māyāyā
nūnaṃ gatir agocarā
|
cetaso vacasaś cāpi
bhūtānām iti niścayaḥ
||1.17.23||

tapaḥ śaucaṃ dayā satyam
iti pādāḥ kṛte kṛtāḥ |
adharmāṃśais trayo bhagnāḥ
smaya-saṅga-madais tava
||1.17.24||

idānīṃ dharma pādas te
satyaṃ nirvartayed yataḥ
|
taṃ jighṛkṣaty adharmo 'yam
anṛtenaidhitaḥ kaliḥ
||1.17.25||

iyaṃ ca bhūmir bhagavatā
nyāsitoru-bharā satī
|
śrīmadbhis tat-pada-nyāsaiḥ
sarvataḥ kṛta-kautukā
||1.17.26||

śocaty aśru-kalā sādhvī
durbhagevojjhitā satī
|
abrahmaṇyā nṛpa-vyājāḥ
śūdrā
bhokṣyanti
mām iti ||1.17.27||

iti dharmaṃ mahīṃ caiva
sāntvayitvā mahā-rathaḥ
|
niśātam ādade khaḍgaṃ
kalaye 'dharma-hetave
||1.17.28||

taṃ jighāṃsum abhipretya
vihāya nṛpa-lāñchanam
|
tat-pāda-mūlaṃ śirasā
samagād bhaya-vihvalaḥ
||1.17.29||

patitaṃ pādayor vīraḥ
kṛpayā dīna-vatsalaḥ
|
śaraṇyo nāvadhīc chlokya
āha c
edaṃ hasann iva ||1.17.30||

rājovāca

na te guḍākeśa-yaśo-dharāṇāṃ
baddhāñjaler vai bhayam asti kiñcit
|
na vartitavyaṃ bhavatā kathañcana
kṣetre madīye tvam adharma-bandhuḥ
||1.17.31||

tvāṃ vartamānaṃ nara-deva-deheṣv
anupravṛtto ’yam adharma-pūgaḥ
|
lobho 'nṛtaṃ cauryam anāryam aṃho
jyeṣṭhā
ca māyā kalahaś ca dambhaḥ
||1.17.32||

na vartitavyaṃ tad adharma-bandho
dharmeṇa satyena ca vartitavye
|
brahmāvarte yatra yajanti yajñair
yajñeśvaraṃ yajña-vitāna-vijñāḥ ||1.17.33||

yasmin harir bhagavān ijyamāna
ijyātma-mūrtir yajatāṃ śaṃ tanoti
|
kāmān amoghān sthira-jaṅgamānām
antar bahir vāyur ivaiṣa ātmā
||1.17.34||

sūta uvāca

parīkṣitaivam ādiṣṭaḥ
sa kalir jāta-vepathuḥ
|
tam udyatāsim āhedaṃ
daṇḍa-pāṇim ivodyatam
||1.17.35||

kalir uvāca

yatra kva vātha vatsyāmi
sārva-bhauma tavājñayā
|
lakṣaye tatra tatrāpi
tvām
ātteṣu-śarāsanam
||1.17.36||

tan me dharma-bhṛtāṃ śreṣṭha
sthānaṃ nirdeṣṭum arhasi
|
yatraiva niyato vatsya
ātiṣṭhaṃs te 'nuśāsanam
||1.17.37||

sūta uvāca

abhyarthitas tadā tasmai
sthānāni kalaye dadau
|
dyūtaṃ pānaṃ striyaḥ sūnā
yatrādharmaś catur-vidhaḥ
||1.17.38||

punaś ca yācamānāya
jāta-rūpam adāt prabhuḥ
|
tato ’nṛtaṃ madaṃ kāmaṃ
rajo vairaṃ ca pañcamam
||1.17.39||

amūni pañca sthānāni
hy adharma-prabhavaḥ kaliḥ
|
auttareyeṇa
dattāni
nyavasat tan-nideśa-kṛt
||1.17.40||

athaitāni na seveta
bubhūṣuḥ puruṣaḥ kvacit
|
viśeṣato dharma-śīlo
rājā loka-patir guruḥ
||1.17.41||

vṛṣasya naṣṭāṃs trīn pādān
tapaḥ śaucaṃ dayām iti
|
pratisandadha āśvāsya
mahīṃ ca samavardhayat ||1.17.42||

sa eṣa etarhy adhyāsta
āsanaṃ pārthivocitam
|
pitāmahen
opanyastaṃ
rājñāraṇyaṃ vivikṣatā
||1.17.43||

āste 'dhunā sa rājarṣiḥ
kauravendra-śriyollasan
|
gajāhvaye mahā-bhāgaś
cakravartī bṛhac-chravāḥ
||1.17.44||

ittham-bhūtānubhāvo 'yam
abhimanyu-suto nṛpaḥ
|
yasya pālayataḥ
kṣauṇīṃ
yūyaṃ satrāya dīkṣitāḥ
||1.17.45||

iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣye
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe
pārīkṣite
kali-nigraho nāma
saptadaśo ‘dhyāyaḥ
||1.17||

Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze,
w dziale o Parikszicie
rozdział siedemnasty zatytułowany „Powstrzymanie Kali”.