Autorzy

Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)

Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Rozdział 1.19 (ekonaviṃśo ‘dhyāyaḥ)

Przybycie Śuki (śukāgamanam)

Streszczenie rozdziału:

1-3

sūta uvāca

mahī-patis tv atha tat karma garhyaṃ
vicintayann ātma-kṛtaṃ sudurmanāḥ
|
aho mayā nīcam anāryavat kṛtaṃ
nirāgasi brahmaṇi gūḍha-tejasi
||1.19.1||

dhruvaṃ tato me kṛta-deva-helanād
duratyayaṃ vyasanaṃ nāti-dīrghāt
|
tad astu kāmaṃ hy agha-niṣkṛtāya me
yathā na kuryāṃ punar evam addhā
||1.19.2||

adyaiva rājyaṃ balam ṛddha-kośaṃ
prakopita-brahma-kulānalo me
|
dahatv abhadrasya punar na me ’bhūt
pāpīyasī dhīr dvija-deva-gobhyaḥ
||1.19.3||

sa cintayann ittham athāśṛṇod yathā
muneḥ sutokto nirṛtis takṣakākhyaḥ
|
sa sādhu mene na cireṇa
takṣakā-
-nalaṃ prasaktasya virakti-kāraṇam
||1.19.4||

atho vihāyemam amuṃ ca lokaṃ
vimarśitau heyatayā purastāt
|
kṛṣṇāṅghri-sevām adhimanyamāna
upāviśat prāyam amartya-nadyām
||1.19.5||

vai lasac-chrī-tulasī-vimiśra-
kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī
|
punāti
lokān ubhayatra seśān
kas tāṃ na seveta mariṣyamāṇaḥ
||1.19.6||

iti vyavacchidya sa pāṇḍaveyaḥ
prāyopaveśaṃ prati viṣṇu-padyām
|
dadhau
mukundāṅghrim ananya-bhāvo
muni-vrato mukta-samasta-saṅgaḥ
||1.19.7||

tatropajagmur bhuvanaṃ punānā
mahānubhāvā munayaḥ sa-śiṣyāḥ
|
prāyeṇa tīrthābhigamāpadeśaiḥ
svayaṃ hi
tīrthāni punanti santaḥ ||1.19.8||

atrir vasiṣṭhaś cyavanaḥ śaradvān
ariṣṭanemir bhṛgur aṅgirāś
ca |
parāśaro gādhi-suto 'tha rāma
utathya indrapramadedhmavāhau
||1.19.9||

medhātithir devala ārṣṭiṣeṇo
bhāradvājo gautamaḥ pippalādaḥ
|
maitreya aurvaḥ kavaṣaḥ kumbhayonir
dvaipāyano bhagavān narada
ca
||1.19.10||

anye ca deva-rṣi-brahma-rṣi-varyā
rāja-rṣi-varyā aruṇādayaś
ca
|
nānā-rṣeya-pravarān sametān
abhyarcya rājā śirasā vavande
||1.19.11||

sukhopaviṣṭeṣv atha teṣu bhūyaḥ
kṛta-praṇāmaḥ sva-cikīrṣitaṃ yat
|
vijñāpayāmāsa vivikta-cetā
upasthito 'gre ’bhigṛhīta-pāṇiḥ
||1.19.12||

rājovāca

aho vayaṃ dhanyatamā nṛpāṇāṃ
mahattamānugrahaṇīya-śīlāḥ
|
rājñāṃ kulaṃ brāhmaṇa-pāda-śaucād
dūrād visṛṣṭaṃ bata garhya-karma
||1.19.13||

tasyaiva me 'ghasya parāvareśo
vyāsakta-cittasya gṛheṣv abhīkṣṇam
|
nirveda-mūlo dvija-śāpa-rūpo yatra
prasakto
bhayam āśu dhatte ||1.19.14||

taṃ mopayātaṃ pratiyantu viprā
gaṅgā ca devī dhṛta-cittam īśe
|
dvijopasṛṣṭaḥ kuhakas takṣako
daśatv alaṃ gāyata
viṣṇu-gāthāḥ ||1.19.15||

punaś ca bhūyād bhagavaty anante
ratiḥ prasaṅgaś ca tad-āśrayeṣu
|
mahatsu
yāṃ yām upayāmi sṛṣṭiṃ
maitry astu sarvatra namo dvijebhyaḥ
||1.19.16||

iti sma rājādhyavasāya-yuktaḥ
prācīna-mūleṣu kuśeṣu dhīraḥ
|
udaṅ-mukho dakṣiṇa-kūla āste
samudra-patnyāḥ sva-suta-nyasta-bhāraḥ
||1.19.17||

evaṃ ca tasmin nara-deva-deve
prāyopaviṣṭe divi deva-saṅghāḥ
|
praśasya bhūmau vyakiran prasūnair
mudā muhur dundubhayaś ca neduḥ
||1.19.18||

maharṣayo vai samupāgatā ye
praśasya sādhv ity anumodamānāḥ
|
ūcuḥ prajānugraha-śīla-sārā
yad uttama-śloka-guṇābhirūpam ||1.19.19||

na vā idaṃ rājarṣi-varya citraṃ
bhavatsu kṛṣṇaṃ samanuvrateṣu
|
ye
’dhyāsanaṃ rāja-kirīṭa-juṣṭaṃ
sadyo jahur bhagavat-pārśva-kāmāḥ
||1.19.20||

sarve vayaṃ tāvad ihāsmahe 'tha
kalevaraṃ yāvad asau vihāya
|
lokaṃ paraṃ virajaskaṃ viśokaṃ
yāsyaty ayaṃ bhāgavata-pradhānaḥ
||1.19.21||

āśrutya tad ṛṣi-gaṇa-vacaḥ parīkṣit
samaṃ madhu-cyud guru cāvyalīkam
|
ābhāṣat
ainān abhinandya yuktaḥ
śuśrūṣamāṇaś caritāni viṣṇoḥ
||1.19.22||

samāgatāḥ sarvata eva sarve
vedā yathā mūrti-dharās tri-pṛṣṭhe
|
nehātha nāmutra ca kaścanārtha
ṛte parānugraham ātma-śīlam
||1.19.23||

tataś ca vaḥ pṛcchyam imaṃ vipṛcche
viśrabhya viprā iti kṛtyatāyām
|
sarvātmanā mriyamāṇaiś ca
kṛtyaṃ
śuddhaṃ ca tatrāmṛśatābhiyuktāḥ
||1.19.24||

tatrābhavad bhagavān vyāsa-putro
yadṛcchayā gām aṭamāno 'napekṣaḥ
|
alakṣya-liṅgo nija-lābha-tuṣṭo
vṛtaś
ca bālair avadhūta-veṣaḥ
||1.19.25||

taṃ dvyaṣṭa-varṣaṃ su-kumāra-pāda-
karoru-bāhv-aṃsa-kapola-gātram
|
cārv-āyatākṣonnasa-tulya-karṇa-
su-bhrv-ānanaṃ kambu-sujāta-kaṇṭham
||1.19.26||

nigūḍha-jatruṃ pṛthu-tuṅga-vakṣasam
āvarta-nābhiṃ vali-valgūdaraṃ ca
|
dig-ambaraṃ vaktra-vikīrṇa-keśaṃ
pralamba-bāhuṃ sv-amarottamābham
||1.19.27||

śyāmaṃ sadāpīvya-vayo-’ṅga-lakṣmyā
strīṇāṃ manojñaṃ rucira-smitena
|
pratyutthitās te munayaḥ svāsanebhyas
tal-lakṣaṇa-jñā api
gūḍha-varcasam ||1.19.28||

sa viṣṇu-rāto 'tithaya āgatāya
tasmai saparyāṃ śirasājahāra
|
tato nivṛttā hy abudhāḥ striyo 'rbhakā
mahāsane sopaviveśa pūjitaḥ
||1.19.29||

sa saṃvṛtas tatra mahān mahīyasāṃ
brahma-rṣi-rāja-rṣi-deva-rṣi-saṅghaiḥ
|
vyarocatālaṃ bhagavān yathendur
graha-rkṣa-tārā-nikaraiḥ parītaḥ
||1.19.30||

praśāntam āsīnam akuṇṭha-medhasaṃ
muniṃ nṛpo bhāgavato ’bhyupetya
|
praṇamya mūrdhnāvahitaḥ kṛtāñjalir
natvā girā sūnṛtayānvapṛcchat
||1.19.31||

parīkṣid uvāca

aho adya vayaṃ brahman
sat-sevyāḥ kṣatra-bandhavaḥ
|
kṛpayātithi-rūpeṇa
bhavadbhis tīrthakāḥ kṛtāḥ
||1.19.32||

yeṣāṃ saṃsmaraṇāt puṃsāṃ
sadyaḥ śuddhyanti vai gṛhāḥ
|
kiṃ punar darśana-sparśa-
pāda-śaucāsanādibhiḥ
||1.19.33||

sānnidhyāt te mahā-yogin
pātakāni mahānty api
|
sadyo naśyanti vai puṃsāṃ
viṣṇor iva suretarāḥ
||1.19.34||

api me bhagavān prītaḥ
kṛṣṇaḥ pāṇḍu-suta-priyaḥ
|
paitṛ-ṣvaseya-prīty-arthaṃ
tad-gotrasyātta-bāndhavaḥ
||1.19.35||

anyathā te 'vyakta-gater
darśanaṃ naḥ kathaṃ nṛṇām
|
nitarāṃ mriyamāṇānāṃ
saṃsiddhasya vanīyasaḥ
||1.19.36||

ataḥ pṛcchāmi saṃsiddhiṃ
yogināṃ paramaṃ gurum
|
puruṣasyeha
yat kāryaṃ
mriyamāṇasya sarvathā
||1.19.37||

yac chrotavyam atho japyaṃ
yat kartavyaṃ nṛbhiḥ prabho
|
smartavyaṃ bhajanīyaṃ
brūhi yadviparyayam
||1.19.38||

nūnaṃ bhagavato brahman
gṛheṣu gṛha-medhinām
|
na lakṣyate hy avasthānam
api godohanaṃ kvacit
||1.19.39||

sūta uvāca

evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
|
pratyabhāṣata dharmajño
bhagavān bādarāyaṇiḥ
||1.19.40||

iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣye
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe
pārīkṣite
śukāgamanaṃ nāma
ekonaviṃśo ‘dhyāyaḥ
||1.19||

Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze,
rozdział dziewiętnasty zatytułowany „Przybycie Śuki”.