Autor

Opracował (tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz (indika 2024)

Purana Bhagawata (Bhāgavata-purāṇa)

Księga 1 (prathama-skandha)

Opowieść z Najmiszy (naimiṣeyopākhyāna)

Rozdział 1.1. Ofiara w lesie Naimisza. Mędrcy na czele z Śaunaką pytają Sutę o esencję pism.

Streszczenie rozdziału:

1-3 Inwokacja (maṅgala-cāraṇa).
4-23 mędrcy pod przewodnictwem Śaunaki w lesie Naimisza odprawiają 1000-letnią ofiarę i zadają pytania Sucie:

  1. Co jest największym dobrem (ekāntataḥ śreyas, BhP 1.1.9)?
  2. Co jest esencją pism (sāra), która raduje duszę (ātmā suprasīdati, BhP 1.1.11)?
  3. Po co narodził się Kryszna (cikīrṣā, BhP 1.1.12)?
  4. Jak Bóg rozmieszcza swoje cząstki (kalā, BhP 1.1.17)?
  5. Prośba o opowieści o zstąpieniach Boga (avatāra-katha, BhP 1.1.18).
  6. Prośba o opis chwał Boga sławionego wyborną poezją (uttama-śloka, BhP 1.1.19).
  7. Gdzie schroniło się prawo (dharma) po odejściu Kryszny (BhP 1.1.23)?

Inwokacja:

janmādy asya yato ’nvayād itarataś
cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādi-kavaye
muhyanti yat sūrayaḥ |
tejo-vāri-mṛdāṃ yathā vinimayo
yatra tri-sargo ’mṛṣā
dhāmnā svena sadā nirasta-kuhakaṃ
satyaṃ paraṃ dhīmahi ||1.1.1||

dharmaḥ projjhita-kaitavo’tra paramo
nirmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadaṃ
tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte
kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ
śuśrūṣubhis tat-kṣaṇāt  ||1.1.2||

nigama-kalpa-taror
galitaṃ phalaṃ
śuka-mukhād amṛta-
drava-saṃyutam |
pibata bhāgavataṃ
rasam ā-layaṃ
muhur aho rasikā
bhuvi bhāvukāḥ ||1.1.3||

naimiṣe ’nimiṣa-kṣetre
ṛṣayaḥ śaunakādayaḥ |
satraṃ svargāya lokāya
sahasra-samam āsata ||1.1.4||

ṛṣaya ūcuḥ

tvayā khalu purāṇāni
setihāsāni cānagha |
ākhyātāny apy adhītāni
dharma-śāstrāṇi yāny uta ||1.1.6||

yāni veda-vidāṃ śreṣṭho
bhagavān bādarāyaṇaḥ |
anye ca munayaḥ sūta
parāvara-vido viduḥ ||1.1.7||

vettha tvaṃ saumya tat sarvaṃ
tattvatas tad-anugrahāt |
brūyuḥ snigdhasya śiṣyasya
guravo guhyam apy uta ||1.1.8||

tatra tatrāñjasāyuṣman
bhavatā yad viniścitam |
puṃsām ekāntataḥ śreyas
tan naḥ śaṃsitum arhasi ||1.1.9||

prāyeṇālpāyuṣaḥ sabhya
kalāv asmin yuge janāḥ |
mandāḥ sumanda-matayo
manda-bhāgyā hy upadrutāḥ ||1.1.10||

bhūrīṇi bhūri-karmāṇi
śrotavyāni vibhāgaśaḥ |
ataḥ sādho ’tra yat sāraṃ
samuddhṛtya manīṣayā |
brūhi bhadrāya bhūtānāṃ
yenātmā suprasīdati ||1.1.11||

sūta jānāsi bhadraṃ te
bhagavān sātvatāṃ patiḥ |
devakyāṃ vasudevasya
jāto yasya cikīrṣayā ||1.1.12||

tan naḥ śuṣrūṣamāṇānām
arhasy aṅgānuvarṇitum |
yasyāvatāro bhūtānāṃ
kṣemāya ca bhavāya ca ||1.1.13||

āpannaḥ saṃsṛtiṃ ghorāṃ
yan-nāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta
yad bibheti svayaṃ bhayam ||1.1.14||

yat-pāda-saṃśrayāḥ sūta
munayaḥ praśamāyanāḥ |
sadyaḥ punanty upaspṛṣṭāḥ
svardhuny-āpo ’nusevayā ||1.1.15||

ko vā bhagavatas tasya
puṇya-ślokeḍya-karmaṇaḥ |
śuddhi-kāmo na śṛṇuyād
yaśaḥ kali-malāpaham ||1.1.16||

tasya karmāṇy udārāṇi
parigītāni sūribhiḥ |
brūhi naḥ śraddadhānānāṃ
līlayā dadhataḥ kalāḥ ||1.1.17||

athākhyāhi harer dhīmann
avatāra-kathāḥ śubhāḥ |
līlā-vidadhataḥ svairam
īśvarasyātma-māyayā ||1.1.18||

vayaṃ tu na vitṛpyāma
uttama-śloka-vikrame |
yac-chṛṇvatāṃ rasa-jñānāṃ
svādu svādu pade pade ||1.1.19||

kṛtavān kila karmāṇi
saha rāmeṇa keśavaḥ |
atimartyāni bhagavān
gūḍhaḥ kapaṭa-mānuṣaḥ ||1.1.20||

kalim āgatam ājñāya
kṣetre ’smin vaiṣṇave vayam |
āsīnā dīrgha-satreṇa
kathāyāṃ sakṣaṇā hareḥ ||1.1.21||

tvaṃ naḥ sandarśito dhātrā
dustaraṃ nistitīrṣatām |
kaliṃ sattva-haraṃ puṃsāṃ
karṇa-dhāra ivārṇavam ||1.1.22||

brūhi yogeśvare kṛṣṇe
brahmaṇye dharma-varmaṇi |
svāṃ kāṣṭhām adhunopete
dharmaḥ kaṃ śaraṇaṃ gataḥ ||1.1.23||

kolofon:

iti śrīmad-bhāgavate mahā-purāṇe pāramahaṁsyāṁ saṁhitāyāṁ prathama-skandhe naimiṣīyopākhyāne prathamo ‘dhyāyaḥ ||1.1||

Oto w chwalebnej Bhagawacie, wielkiej puranie, dziele najlepszych wyrzeczeńców, w pierwszej księdze, w opowieści z Najmiszy rozdział pierwszy.